A 158-15 Tārārasāyana
Manuscript culture infobox
Filmed in: A 158/15
Title: Tārārasāyana
Dimensions: 25.5 x 10.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/464
Remarks:
Reel No. A 158-15
Inventory No. 76920
Title Tārārasāyana
Remarks
Author Kāśīnātha
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State
Size 25.5 x 10.5 cm
Binding Hole
Folios 11
Lines per Folio 9–10
Foliation figures in both the margins of the verso ; in the right, under the word rāma
Place of Deposit NAK
Accession No. 4/464
Manuscript Features
On the first page is written:
- bhasmanā gorajobhir vā snāyān maṃtreṇa vā kṣamaḥ
- akṣatān arkadhattūre viṣṇau naivārcayet sudhīḥ
- paṃdhūkaṃ (!) ketakīkuṃdaṃ keśaraṃ kuṭajaṃ japāṃ
- śaṃkare nārpayed vidvān mālatīyūthikām api
- śaktau durvārkamaṃdārān mālūraṃ tagaraṃ ravau
- vināyake tu tulasī nārpayej jātucid vudhaḥ
On the first page is written a date, but not clear as a date: vi saṃ. 548 kha
The text is added at places.
Excerpts
Beginning
tārāyai namaḥ ||
yā vidyety abhidhīyate śrutipathe śaktiḥ sadādyā parā
sarvajñā bhavavaṃdhabhittinipuṇā (!) sarvāśraye saṃsthitā |
durjñeyā sudurātmabhiś ca munibhir dhyānāspadaṃ prāpitā
pratyakṣā bavatīha sā bhagavatī buddhipradā me stuvai (!) ||
nānātaṃtrāṇi vijñāya jayarāmapitur mukhāt |
karoti kāśinātho yaṃ tārāpūjārasāyanaṃ | (fol. 1v1–3)
End
rāvaṇasya vadhārthāya devānāṃ sthāpanāya ca
naiva tārāsamā kācid devatā śīghrasiddhidā.
kālikātāriṇīvidyā utkīlanvimocinī brahmāṃḍapurāṇe.
ye ʼrcayaṃti parāṃ śaktiṃ vidhināʼ vidhināpi vā
na (!) te saṃsāriṇo nūnaṃ (!) muktā eva na saṃśayaḥ (fol. 11v1–3)
Colophon
iti śrīmacchrutismṛtimatapramāṇapārāvārapārīṇa (!) sarvataṃtradakṣiṇācārataṃtradhurīṇa (!) dakṣiṇāmūrtticaraṇāravinde miliṃdena jayarāmabhaṭṭātmajakāśīnāthena viracitaṃ tārārasāyanaṃ samāptam || (fol. 11v3–4)
Microfilm Details
Reel No. A 158/15
Date of Filming 12-20-1971
Exposures 14
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP/SG
Date 19-09-2005