A 158-15 Tārārasāyana

Manuscript culture infobox

Filmed in: A 158/15
Title: Tārārasāyana
Dimensions: 25.5 x 10.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/464
Remarks:

Reel No. A 158-15

Inventory No. 76920

Title Tārārasāyana

Remarks

Author Kāśīnātha

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State

Size 25.5 x 10.5 cm

Binding Hole

Folios 11

Lines per Folio 9–10

Foliation figures in both the margins of the verso ; in the right, under the word rāma

Place of Deposit NAK

Accession No. 4/464

Manuscript Features

On the first page is written:

bhasmanā gorajobhir vā snāyān maṃtreṇa vā kṣamaḥ
akṣatān arkadhattūre viṣṇau naivārcayet sudhīḥ
paṃdhūkaṃ (!) ketakīkuṃdaṃ keśaraṃ kuṭajaṃ japāṃ
śaṃkare nārpayed vidvān mālatīyūthikām api
śaktau durvārkamaṃdārān mālūraṃ tagaraṃ ravau
vināyake tu tulasī nārpayej jātucid vudhaḥ

On the first page is written a date, but not clear as a date: vi saṃ. 548 kha

The text is added at places.

Excerpts

Beginning

tārāyai namaḥ ||

yā vidyety abhidhīyate śrutipathe śaktiḥ sadādyā parā
sarvajñā bhavavaṃdhabhittinipuṇā (!) sarvāśraye saṃsthitā |
durjñeyā sudurātmabhiś ca munibhir dhyānāspadaṃ prāpitā
pratyakṣā bavatīha sā bhagavatī buddhipradā me stuvai (!) ||

nānātaṃtrāṇi vijñāya jayarāmapitur mukhāt |
karoti kāśinātho yaṃ tārāpūjārasāyanaṃ | (fol. 1v1–3)

End

rāvaṇasya vadhārthāya devānāṃ sthāpanāya ca
naiva tārāsamā kācid devatā śīghrasiddhidā.

kālikātāriṇīvidyā utkīlanvimocinī brahmāṃḍapurāṇe.

ye ʼrcayaṃti parāṃ śaktiṃ vidhināʼ vidhināpi vā
na (!) te saṃsāriṇo nūnaṃ (!) muktā eva na saṃśayaḥ (fol. 11v1–3)

Colophon

iti śrīmacchrutismṛtimatapramāṇapārāvārapārīṇa (!) sarvataṃtradakṣiṇācārataṃtradhurīṇa (!) dakṣiṇāmūrtticaraṇāravinde miliṃdena jayarāmabhaṭṭātmajakāśīnāthena viracitaṃ tārārasāyanaṃ samāptam || (fol. 11v3–4)

Microfilm Details

Reel No. A 158/15

Date of Filming 12-20-1971

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP/SG

Date 19-09-2005